Original

विदुर उवाच ।तौ विवादमनुप्राप्तौ शकुनौ मृत्युसंधितौ ।विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः ॥ १३ ॥

Segmented

विदुर उवाच तौ विवादम् अनुप्राप्तौ शकुनौ मृत्यु-संधितौ विगृह्य च सु दुर्बुद्धि पृथिव्याम् संनिपेततुः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=1,n=d
विवादम् विवाद pos=n,g=m,c=2,n=s
अनुप्राप्तौ अनुप्राप् pos=va,g=m,c=1,n=d,f=part
शकुनौ शकुन pos=n,g=m,c=1,n=d
मृत्यु मृत्यु pos=n,comp=y
संधितौ संधित pos=a,g=m,c=1,n=d
विगृह्य विग्रह् pos=vi
pos=i
सु सु pos=i
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=1,n=d
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
संनिपेततुः संनिपत् pos=v,p=3,n=d,l=lit