Original

शाकुनिक उवाच ।पाशमेकमुभावेतौ सहितौ हरतो मम ।यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥ १२ ॥

Segmented

शाकुनिक उवाच पाशम् एकम् उभौ एतौ सहितौ हरतो मम यत्र वै विवदिष्येते तत्र मे वशम् एष्यतः

Analysis

Word Lemma Parse
शाकुनिक शाकुनिक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाशम् पाश pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
हरतो हृ pos=v,p=3,n=d,l=lat
मम मद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
वै वै pos=i
विवदिष्येते विवद् pos=v,p=3,n=d,l=lrt
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
एष्यतः pos=v,p=3,n=d,l=lrt