Original

विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे ।प्लवमानौ हि खचरौ पदातिरनुधावसि ॥ ११ ॥

Segmented

विचित्रम् इदम् आश्चर्यम् मृगहन् प्रतिभाति मे प्लवमानौ हि खचरौ पदातिः अनुधावसि

Analysis

Word Lemma Parse
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
मृगहन् मृगहन् pos=n,g=m,c=8,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
प्लवमानौ प्लु pos=va,g=m,c=2,n=d,f=part
हि हि pos=i
खचरौ खचर pos=n,g=m,c=2,n=d
पदातिः पदाति pos=n,g=m,c=1,n=s
अनुधावसि अनुधाव् pos=v,p=2,n=s,l=lat