Original

तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् ।श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ॥ १० ॥

Segmented

तौ अन्तरिक्ष-गौ शीघ्रम् अनुयान्तम् मही-चरम् श्लोकेन अनेन कौरव्य पप्रच्छ स मुनिः तदा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गौ pos=a,g=m,c=2,n=d
शीघ्रम् शीघ्रम् pos=i
अनुयान्तम् अनुया pos=va,g=m,c=2,n=s,f=part
मही मही pos=n,comp=y
चरम् चर pos=a,g=m,c=2,n=s
श्लोकेन श्लोक pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तदा तदा pos=i