Original

दुर्योधन उवाच ।सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् ।कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥ १ ॥

Segmented

दुर्योधन उवाच सदृशानाम् मनुष्येषु सर्वेषाम् तुल्य-जन्मन् कथम् एकान्ततः तेषाम् पार्थानाम् मन्यसे जयम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सदृशानाम् सदृश pos=a,g=m,c=6,n=p
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तुल्य तुल्य pos=a,comp=y
जन्मन् जन्मन् pos=n,g=m,c=6,n=p
कथम् कथम् pos=i
एकान्ततः एकान्त pos=n,g=m,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
मन्यसे मन् pos=v,p=2,n=s,l=lat
जयम् जय pos=n,g=m,c=2,n=s