Original

यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान्महेन्द्रः ।भस्मीकृतां तां पतितां विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन ॥ ९ ॥

Segmented

याम् च अपि शक्तिम् त्रिदशाधिपः ते ददौ महात्मा भगवान् महा-इन्द्रः भस्मीकृताम् ताम् पतिताम् विशीर्णाम् चक्र-आहताम् द्रक्ष्यसि केशवेन

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
त्रिदशाधिपः त्रिदशाधिप pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
महात्मा महात्मन् pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
भस्मीकृताम् भस्मीकृ pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
विशीर्णाम् विशृ pos=va,g=f,c=2,n=s,f=part
चक्र चक्र pos=n,comp=y
आहताम् आहन् pos=va,g=f,c=2,n=s,f=part
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
केशवेन केशव pos=n,g=m,c=3,n=s