Original

यत्खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनंजयेन ।श्रुत्वैव तत्कर्म नियन्तुमात्मा शक्यस्त्वया वै सह बान्धवेन ॥ ८ ॥

Segmented

यत् खाण्डवम् दाहयता कृतम् हि कृष्ण-द्वितीयेन धनंजयेन श्रुत्वा एव तत् कर्म नियन्तुम् आत्मा शक्यः त्वया वै सह बान्धवेन

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
खाण्डवम् खाण्डव pos=n,g=m,c=2,n=s
दाहयता दाहय् pos=va,g=m,c=3,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
कृष्ण कृष्ण pos=n,comp=y
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
नियन्तुम् नियम् pos=vi
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वै वै pos=i
सह सह pos=i
बान्धवेन बान्धव pos=n,g=m,c=3,n=s