Original

एवं ब्रुवाणं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे ।न कर्ण जानासि यथा प्रधाने हते हताः स्युर्धृतराष्ट्रपुत्राः ॥ ७ ॥

Segmented

एवम् ब्रुवाणम् तम् उवाच भीष्मः किम् कत्थसे काल-परीत-बुद्धे न कर्ण जानासि यथा प्रधाने हते हताः स्युः धृतराष्ट्र-पुत्राः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
किम् किम् pos=i
कत्थसे कत्थ् pos=v,p=2,n=s,l=lat
काल काल pos=n,comp=y
परीत परी pos=va,comp=y,f=part
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
यथा यथा pos=i
प्रधाने प्रधान pos=n,g=n,c=7,n=s
हते हन् pos=va,g=n,c=7,n=s,f=part
हताः हन् pos=va,g=m,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p