Original

पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः ।यथाप्रधानेन बलेन यात्वा पार्थान्हनिष्यामि ममैष भारः ॥ ६ ॥

Segmented

पितामहः तिष्ठतु ते समीपे द्रोणः च सर्वे च नरेन्द्र-मुख्याः यथा प्रधानेन बलेन यात्वा पार्थान् हनिष्यामि मे एष भारः

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
यथा यथा pos=i
प्रधानेन प्रधान pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
यात्वा या pos=vi
पार्थान् पार्थ pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भारः भार pos=n,g=m,c=1,n=s