Original

निमेषमात्रं तमृषिप्रसादमवाप्य पाञ्चालकरूषमत्स्यान् ।निहत्य पार्थांश्च सपुत्रपौत्राँल्लोकानहं शस्त्रजितान्प्रपत्स्ये ॥ ५ ॥

Segmented

निमेष-मात्रम् तम् ऋषि-प्रसादम् अवाप्य पाञ्चाल-करूष-मत्स्यान्

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
करूष करूष pos=n,comp=y
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p