Original

प्रसादितं ह्यस्य मया मनोऽभूच्छुश्रूषया स्वेन च पौरुषेण ।ततस्तदस्त्रं मम सावशेषं तस्मात्समर्थोऽस्मि ममैष भारः ॥ ४ ॥

Segmented

प्रसादितम् हि अस्य मया मनो अभूत् शुश्रूषया स्वेन च पौरुषेण ततस् तत् अस्त्रम् मम स अवशेषम् तस्मात् समर्थो ऽस्मि मे एष भारः

Analysis

Word Lemma Parse
प्रसादितम् प्रसादय् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
मनो मनस् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
pos=i
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अवशेषम् अवशेष pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भारः भार pos=n,g=m,c=1,n=s