Original

महापराधे ह्यपि संनतेन महर्षिणाहं गुरुणा च शप्तः ।शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ससागरामप्यवनिं महर्षिः ॥ ३ ॥

Segmented

महा-अपराधे हि अपि संनतेन महा-ऋषिणा अहम् गुरुणा च शप्तः शक्तः प्रदग्धुम् हि अपि तिग्म-तेजाः स सागराम् अपि अवनिम् महा-ऋषिः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
अपराधे अपराध pos=n,g=m,c=7,n=s
हि हि pos=i
अपि अपि pos=i
संनतेन संनम् pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
pos=i
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
प्रदग्धुम् प्रदह् pos=vi
हि हि pos=i
अपि अपि pos=i
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
सागराम् सागर pos=n,g=f,c=2,n=s
अपि अपि pos=i
अवनिम् अवनि pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s