Original

मिथ्या प्रतिज्ञाय मया यदस्त्रं रामाद्धृतं ब्रह्मपुरं पुरस्तात् ।विज्ञाय तेनास्मि तदैवमुक्तस्तवान्तकालेऽप्रतिभास्यतीति ॥ २ ॥

Segmented

मिथ्या प्रतिज्ञाय मया यद् अस्त्रम् रामात् हृतम् ब्रह्मपुरम् पुरस्तात् विज्ञाय तेन अस्मि तदा एवम् उक्तस् ते अन्त-काले अप्रतिभास्यत् इति

Analysis

Word Lemma Parse
मिथ्या मिथ्या pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
मया मद् pos=n,g=,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
रामात् राम pos=n,g=m,c=5,n=s
हृतम् हृ pos=va,g=n,c=2,n=s,f=part
ब्रह्मपुरम् ब्रह्मपुर pos=n,g=n,c=2,n=s
पुरस्तात् पुरस्तात् pos=i
विज्ञाय विज्ञा pos=vi
तेन तद् pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
तदा तदा pos=i
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अन्त अन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
अप्रतिभास्यत् अप्रतिभास्यत् pos=a,g=m,c=7,n=s
इति इति pos=i