Original

अथोक्तवाक्ये नृपतौ तु भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे ।वैचित्रवीर्यस्य सुतोऽल्पबुद्धिर्दुर्योधनः शांतनवं बभाषे ॥ १८ ॥

Segmented

अथ उक्त-वाक्ये नृपतौ तु भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे वैचित्रवीर्यस्य सुतो अल्प-बुद्धिः दुर्योधनः शांतनवम् बभाषे

Analysis

Word Lemma Parse
अथ अथ pos=i
उक्त वच् pos=va,comp=y,f=part
वाक्ये वाक्य pos=n,g=m,c=7,n=s
नृपतौ नृपति pos=n,g=m,c=7,n=s
तु तु pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
निक्षिप्य निक्षिप् pos=vi
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
गते गम् pos=va,g=m,c=7,n=s,f=part
pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
वैचित्रवीर्यस्य वैचित्रवीर्य pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit