Original

यदैव रामे भगवत्यनिन्द्ये ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम् ।तदैव धर्मश्च तपश्च नष्टं वैकर्तनस्याधमपूरुषस्य ॥ १७ ॥

Segmented

यदा एव रामे भगवति अनिन्द्ये ब्रह्म ब्रुवाणः कृतः तत् अस्त्रम् तदा एव धर्मः च तपः च नष्टम् वैकर्तनस्य अधम-पूरुषस्य

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
रामे राम pos=n,g=m,c=7,n=s
भगवति भगवत् pos=a,g=m,c=7,n=s
अनिन्द्ये अनिन्द्य pos=a,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तदा तदा pos=i
एव एव pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
वैकर्तनस्य वैकर्तन pos=n,g=m,c=6,n=s
अधम अधम pos=a,comp=y
पूरुषस्य पूरुष pos=n,g=m,c=6,n=s