Original

आवन्त्यकालिङ्गजयद्रथेषु वेदिध्वजे तिष्ठति बाह्लिके च ।अहं हनिष्यामि सदा परेषां सहस्रशश्चायुतशश्च योधान् ॥ १६ ॥

Segmented

आवन्त्य-कालिङ्ग-जयद्रथेषु वेदि-ध्वजे तिष्ठति बाह्लिके च अहम् हनिष्यामि सदा परेषाम् सहस्रशस् च अयुतशस् च योधान्

Analysis

Word Lemma Parse
आवन्त्य आवन्त्य pos=n,comp=y
कालिङ्ग कालिङ्ग pos=n,comp=y
जयद्रथेषु जयद्रथ pos=n,g=m,c=7,n=p
वेदि वेदि pos=n,comp=y
ध्वजे ध्वज pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
बाह्लिके बाह्लिक pos=n,g=m,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
सदा सदा pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
सहस्रशस् सहस्रशस् pos=i
pos=i
अयुतशस् अयुतशस् pos=i
pos=i
योधान् योध pos=n,g=m,c=2,n=p