Original

वैशंपायन उवाच ।इत्येवमुक्त्वा स महाधनुष्मान्हित्वा सभां स्वं भवनं जगाम ।भीष्मस्तु दुर्योधनमेव राजन्मध्ये कुरूणां प्रहसन्नुवाच ॥ १४ ॥

Segmented

वैशंपायन उवाच इति एवम् उक्त्वा स महा-धनुष्मत् हित्वा सभाम् स्वम् भवनम् जगाम भीष्मः तु दुर्योधनम् एव राजन् मध्ये कुरूणाम् प्रहसन्न् उवाच

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
धनुष्मत् धनुष्मत् pos=a,g=m,c=1,n=s
हित्वा हा pos=vi
सभाम् सभा pos=n,g=f,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit