Original

न्यस्यामि शस्त्राणि न जातु संख्ये पितामहो द्रक्ष्यति मां सभायाम् ।त्वयि प्रशान्ते तु मम प्रभावं द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥ १३ ॥

Segmented

न्यस्यामि शस्त्राणि न जातु संख्ये पितामहो द्रक्ष्यति माम् सभायाम् त्वयि प्रशान्ते तु मम प्रभावम् द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः

Analysis

Word Lemma Parse
न्यस्यामि न्यस् pos=v,p=1,n=s,l=lat
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
pos=i
जातु जातु pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
पितामहो पितामह pos=n,g=m,c=1,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रशान्ते प्रशम् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
सर्वे सर्व pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
भूमिपालाः भूमिपाल pos=n,g=m,c=1,n=p