Original

कर्ण उवाच ।असंशयं वृष्णिपतिर्यथोक्तस्तथा च भूयश्च ततो महात्मा ।अहं यदुक्तः परुषं तु किंचित्पितामहस्तस्य फलं शृणोतु ॥ १२ ॥

Segmented

कर्ण उवाच असंशयम् वृष्णि-पतिः यथा उक्तवान् तथा च भूयस् च ततो महात्मा अहम् यद् उक्तः परुषम् तु किंचित् पितामहः तस्य फलम् शृणोतु

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशयम् pos=i
वृष्णि वृष्णि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
यथा यथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
pos=i
भूयस् भूयस् pos=i
pos=i
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
परुषम् परुष pos=a,g=n,c=2,n=s
तु तु pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
शृणोतु श्रु pos=v,p=3,n=s,l=lot