Original

बाणस्य भौमस्य च कर्ण हन्ता किरीटिनं रक्षति वासुदेवः ।यस्त्वादृशानां च गरीयसां च हन्ता रिपूणां तुमुले प्रगाढे ॥ ११ ॥

Segmented

बाणस्य भौमस्य च कर्ण हन्ता किरीटिनम् रक्षति वासुदेवः यः त्वादृशानाम् च गरीयसाम् च हन्ता रिपूणाम् तुमुले प्रगाढे

Analysis

Word Lemma Parse
बाणस्य बाण pos=n,g=m,c=6,n=s
भौमस्य भौम pos=a,g=m,c=6,n=s
pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वादृशानाम् त्वादृश pos=a,g=m,c=6,n=p
pos=i
गरीयसाम् गरीयस् pos=a,g=m,c=6,n=p
pos=i
हन्ता हन्तृ pos=a,g=m,c=1,n=s
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
तुमुले तुमुल pos=n,g=n,c=7,n=s
प्रगाढे प्रगाढ pos=a,g=n,c=7,n=s