Original

यस्ते शरः सर्पमुखो विभाति सदाग्र्यमाल्यैर्महितः प्रयत्नात् ।स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम् ॥ १० ॥

Segmented

यः ते शरः सर्प-मुखः विभाति सदा अग्र्य-माल्यैः महितः प्रयत्नात् स पाण्डु-पुत्र-अभिहतः शर-ओघैः सह त्वया यास्यति कर्ण नाशम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शरः शर pos=n,g=m,c=1,n=s
सर्प सर्प pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
सदा सदा pos=i
अग्र्य अग्र्य pos=a,comp=y
माल्यैः माल्य pos=n,g=n,c=3,n=p
महितः महित pos=a,g=m,c=1,n=s
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s
pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
कर्ण कर्ण pos=n,g=m,c=8,n=s
नाशम् नाश pos=n,g=m,c=2,n=s