Original

वैशंपायन उवाच ।तथा तु पृच्छन्तमतीव पार्थान्वैचित्रवीर्यं तमचिन्तयित्वा ।उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन्संसदि कौरवाणाम् ॥ १ ॥

Segmented

वैशंपायन उवाच तथा तु पृच्छन्तम् अतीव पार्थान् वैचित्रवीर्यम् तम् अचिन्तयित्वा उवाच कर्णो धृतराष्ट्र-पुत्रम् प्रहर्षयन् संसदि कौरवाणाम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तु तु pos=i
पृच्छन्तम् प्रच्छ् pos=va,g=m,c=2,n=s,f=part
अतीव अतीव pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अचिन्तयित्वा अचिन्तयित्वा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णो कर्ण pos=n,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रहर्षयन् प्रहर्षय् pos=va,g=m,c=1,n=s,f=part
संसदि संसद् pos=n,g=f,c=7,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p