Original

अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते ।देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति ॥ ८ ॥

Segmented

अथ चेत् काम-संयोगात् द्वेषाल् लोभात् च लक्ष्यते देवेषु देव-प्रामाण्यम् न एव तद् विक्रमिष्यति

Analysis

Word Lemma Parse
अथ अथ pos=i
चेत् चेद् pos=i
काम काम pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
द्वेषाल् द्वेष pos=n,g=m,c=5,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
देवेषु देव pos=n,g=m,c=7,n=p
देव देव pos=n,comp=y
प्रामाण्यम् प्रामाण्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
विक्रमिष्यति विक्रम् pos=v,p=3,n=s,l=lrt