Original

तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन ।दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥ ७ ॥

Segmented

तस्मात् न भवता चिन्ता कर्तव्या एषा स्यात् कदाचन दैवेषु अपेक्षकाः हि एते शश्वद् भावेषु भारत

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
pos=i
भवता भवत् pos=a,g=m,c=3,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
एषा एतद् pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
दैवेषु दैव pos=n,g=n,c=7,n=p
अपेक्षकाः अपेक्षक pos=a,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
शश्वद् शश्वत् pos=i
भावेषु भाव pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s