Original

यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि ।कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥ ६ ॥

Segmented

यदि हि अग्निः च वायुः च धर्म इन्द्रो अश्विनौ अपि काम-योगात् प्रवर्तेरन् न पार्था दुःखम् आप्नुयुः

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अपि अपि pos=i
काम काम pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
प्रवर्तेरन् प्रवृत् pos=v,p=3,n=p,l=vidhilin
pos=i
पार्था पार्थ pos=n,g=m,c=1,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin