Original

नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन ।कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ ॥ ५ ॥

Segmented

न एव मानुष-वत् देवाः प्रवर्तन्ते कदाचन कामाल् लोभाद् अनुक्रोशाद् द्वेषात् च भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
मानुष मानुष pos=n,comp=y
वत् वत् pos=i
देवाः देव pos=n,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i
कामाल् काम pos=n,g=m,c=5,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
अनुक्रोशाद् अनुक्रोश pos=n,g=m,c=5,n=s
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s