Original

इति द्वैपायनो व्यासो नारदश्च महातपाः ।जामदग्न्यश्च रामो नः कथामकथयत्पुरा ॥ ४ ॥

Segmented

इति द्वैपायनो व्यासो नारदः च महा-तपाः जामदग्न्यः च रामो नः कथाम् अकथयत् पुरा

Analysis

Word Lemma Parse
इति इति pos=i
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
pos=i
रामो राम pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
कथाम् कथा pos=n,g=f,c=2,n=s
अकथयत् कथय् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i