Original

अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत ।उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥ ३ ॥

Segmented

अकाम-द्वेष-संयोगात् द्रोहाल् लोभात् च भारत उपेक्षया च भावानाम् देवा देव-त्वम् आप्नुवन्

Analysis

Word Lemma Parse
अकाम अकाम pos=a,comp=y
द्वेष द्वेष pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
द्रोहाल् द्रोह pos=n,g=m,c=5,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
उपेक्षया उपेक्षा pos=n,g=f,c=3,n=s
pos=i
भावानाम् भाव pos=n,g=m,c=6,n=p
देवा देव pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आप्नुवन् आप् pos=v,p=3,n=p,l=lan