Original

पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा ।अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ॥ २८ ॥

Segmented

पितामहः च द्रोणः च कृपः शल्यः शलः तथा अस्त्रेषु यत् प्रजानन्ति सर्वम् तत् मयि विद्यते

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
तथा तथा pos=i
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
यत् यद् pos=n,g=n,c=2,n=s
प्रजानन्ति प्रज्ञा pos=v,p=3,n=p,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat