Original

परा बुद्धिः परं तेजो वीर्यं च परमं मयि ।परा विद्या परो योगो मम तेभ्यो विशिष्यते ॥ २७ ॥

Segmented

परा बुद्धिः परम् तेजो वीर्यम् च परमम् मयि परा विद्या परो योगो मम तेभ्यो विशिष्यते

Analysis

Word Lemma Parse
परा पर pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
pos=i
परमम् परम pos=a,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
परा पर pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
योगो योग pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तेभ्यो तद् pos=n,g=m,c=5,n=p
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat