Original

सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः ।तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ॥ २६ ॥

Segmented

सरितः सागरम् प्राप्य यथा नश्यन्ति सर्वशः तथा एव ते विनङ्क्ष्यन्ति माम् आसाद्य सह अन्वयाः

Analysis

Word Lemma Parse
सरितः सरित् pos=n,g=f,c=1,n=p
सागरम् सागर pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
यथा यथा pos=i
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i
तथा तथा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
विनङ्क्ष्यन्ति विनश् pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
सह सह pos=i
अन्वयाः अन्वय pos=n,g=m,c=1,n=p