Original

पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह ।सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ॥ २५ ॥

Segmented

पाण्डवान् च एव मत्स्यान् च पाञ्चालान् केकयैः सह सात्यकिम् वासुदेवम् च श्रोतासि विजितान् मया

Analysis

Word Lemma Parse
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
केकयैः केकय pos=n,g=m,c=3,n=p
सह सह pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
श्रोतासि श्रु pos=v,p=2,n=s,l=lrt
विजितान् विजि pos=va,g=m,c=2,n=p,f=part
मया मद् pos=n,g=,c=3,n=s