Original

न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन ।असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥ २४ ॥

Segmented

न हि अहम् श्लाघनो राजन् भूत-पूर्वः कदाचन असद् आचरितम् हि एतत् यद् आत्मानम् प्रशंसति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
श्लाघनो श्लाघन pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भूत भू pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
कदाचन कदाचन pos=i
असद् असत् pos=a,g=n,c=1,n=s
आचरितम् आचरित pos=n,g=n,c=2,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यद् यत् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat