Original

भविष्यतीदमिति वा यद्ब्रवीमि परंतप ।नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः ॥ २२ ॥

Segmented

भविष्यति इदम् इति वा यद् ब्रवीमि परंतप न अन्यथा भूत-पूर्वम् तत् सत्य-वाच् इति माम् विदुः

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
वा वा pos=i
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s
pos=i
अन्यथा अन्यथा pos=i
भूत भू pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit