Original

यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् ।नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ॥ २१ ॥

Segmented

यद् अभिध्यामि अहम् शश्वत् शुभम् वा यदि वा अशुभम् न एतत् विपन्न-पूर्वम् मे मित्रेषु अरिषु च उभयोः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अभिध्यामि अभिध्यै pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
शश्वत् शश्वत् pos=i
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विपन्न विपद् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मित्रेषु मित्र pos=n,g=m,c=7,n=p
अरिषु अरि pos=n,g=m,c=7,n=p
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d