Original

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः ।शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥ २० ॥

Segmented

न एव देवा न गन्धर्वा न असुराः न च राक्षसाः शक्ताः त्रा मया द्विष्टम् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
त्रा त्रा pos=vi
मया मद् pos=n,g=,c=3,n=s
द्विष्टम् द्विष् pos=va,g=m,c=2,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s