Original

अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् ।मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥ २ ॥

Segmented

अशक्या देव-सचिवाः पार्थाः स्युः इति यद् भवान् मन्यते तत् भयम् व्येतु भवतो राज-सत्तम

Analysis

Word Lemma Parse
अशक्या अशक्य pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
यद् यत् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
भवतो भवत् pos=a,g=m,c=6,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s