Original

यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा ।न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ॥ १९ ॥

Segmented

यदि हि एते समर्थाः स्युः मद्-द्विषः त्रा ओजसा न स्म त्रयोदश समाः पार्था दुःखम् अवाप्नुयुः

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
मद् मद् pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=2,n=p
त्रा त्रा pos=vi
ओजसा ओजस् pos=n,g=n,c=3,n=s
pos=i
स्म स्म pos=i
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
अवाप्नुयुः अवाप् pos=v,p=3,n=p,l=vidhilin