Original

अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा ।धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥ १८ ॥

Segmented

अश्विनौ अथ वायु-अग्नी मरुद्भिः सह वृत्रहा धर्मः च एव मया द्विष्टान् न उत्सहन्ते ऽभिरक्षितुम्

Analysis

Word Lemma Parse
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अथ अथ pos=i
वायु वायु pos=n,comp=y
अग्नी अग्नि pos=n,g=m,c=1,n=d
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
सह सह pos=i
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
द्विष्टान् द्विष् pos=va,g=m,c=2,n=p,f=part
pos=i
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
ऽभिरक्षितुम् अभिरक्ष् pos=vi