Original

निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् ।धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥ १७ ॥

Segmented

निकाम-वर्षी पर्जन्यो राजन् विषय-वासिनाम् धर्मिष्ठ च प्रजाः सर्वा ईतयः च न सन्ति मे

Analysis

Word Lemma Parse
निकाम निकाम pos=a,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
पर्जन्यो पर्जन्य pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विषय विषय pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
धर्मिष्ठ धर्मिष्ठ pos=a,g=f,c=1,n=p
pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
ईतयः ईति pos=n,g=f,c=1,n=p
pos=i
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s