Original

अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् ।तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ॥ १५ ॥

Segmented

अक्षौहिणीभिः यान् देशान् यामि कार्येण केनचित् तत्र आपः मे प्रवर्तन्ते यत्र यत्र अभिकामये

Analysis

Word Lemma Parse
अक्षौहिणीभिः अक्षौहिणी pos=n,g=f,c=3,n=p
यान् यद् pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
यामि या pos=v,p=1,n=s,l=lat
कार्येण कार्य pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s
तत्र तत्र pos=i
आपः अप् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
यत्र यत्र pos=i
अभिकामये अभिकामय् pos=v,p=1,n=s,l=lat