Original

स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः ।देवासुराणां भावानामहमेकः प्रवर्तिता ॥ १४ ॥

Segmented

स्तम्भितास्व् अप्सु गच्छन्ति मया रथ-पदाति देव-असुराणाम् भावानाम् अहम् एकः प्रवर्तिता

Analysis

Word Lemma Parse
स्तम्भितास्व् स्तम्भय् pos=va,g=f,c=7,n=p,f=part
अप्सु अप् pos=n,g=n,c=7,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
मया मद् pos=n,g=,c=3,n=s
रथ रथ pos=n,comp=y
पदाति पदाति pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
भावानाम् भाव pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
प्रवर्तिता प्रवर्तितृ pos=n,g=m,c=1,n=s