Original

अश्मवर्षं च वायुं च शमयामीह नित्यशः ।जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥ १३ ॥

Segmented

अश्म-वर्षम् च वायुम् च शमयामि इह नित्यशः जगतः पश्यतो ऽभीक्ष्णम् भूतानाम् अनुकम्पया

Analysis

Word Lemma Parse
अश्म अश्मन् pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
pos=i
वायुम् वायु pos=n,g=m,c=2,n=s
pos=i
शमयामि शमय् pos=v,p=1,n=s,l=lat
इह इह pos=i
नित्यशः नित्यशस् pos=i
जगतः जगन्त् pos=n,g=n,c=6,n=s
पश्यतो दृश् pos=va,g=n,c=6,n=s,f=part
ऽभीक्ष्णम् अभीक्ष्णम् pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s