Original

चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च ।विनाशाय समुत्पन्नं महाघोरं महास्वनम् ॥ १२ ॥

Segmented

चेतन-अचेतनस्य अस्य जङ्गम-स्थावरस्य च विनाशाय समुत्पन्नम् महा-घोरम् महा-स्वनम्

Analysis

Word Lemma Parse
चेतन चेतन pos=a,comp=y
अचेतनस्य अचेतन pos=a,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
जङ्गम जङ्गम pos=a,comp=y
स्थावरस्य स्थावर pos=a,g=n,c=6,n=s
pos=i
विनाशाय विनाश pos=n,g=m,c=4,n=s
समुत्पन्नम् समुत्पद् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s