Original

प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च ।लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ॥ ११ ॥

Segmented

प्रदीर्यमाणाम् वसुधाम् गिरीणाम् शिखराणि च लोकस्य पश्यतो राजन् स्थापयामि अभिमन्त्रणात्

Analysis

Word Lemma Parse
प्रदीर्यमाणाम् प्रदृ pos=va,g=f,c=2,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
शिखराणि शिखर pos=n,g=n,c=2,n=p
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
स्थापयामि स्थापय् pos=v,p=1,n=s,l=lat
अभिमन्त्रणात् अभिमन्त्रण pos=n,g=n,c=5,n=s