Original

यद्वा परमकं तेजो येन युक्ता दिवौकसः ।ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥ १० ॥

Segmented

यद् वा परमकम् तेजो येन युक्ता दिवौकसः मे अपि अनुपमम् भूयो देवेभ्यो विद्धि भारत

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
परमकम् परमक pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अनुपमम् अनुपम pos=a,g=n,c=2,n=s
भूयो भूयस् pos=i
देवेभ्यो देव pos=n,g=m,c=5,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s