Original

वैशंपायन उवाच ।पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः ।आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच पितुः एतद् वचः श्रुत्वा धार्तराष्ट्रो अति अमर्षणः आधाय विपुलम् क्रोधम् पुनः एव इदम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
अति अति pos=i
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
आधाय आधा pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan