Original

जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः ।धर्मादयो भविष्यन्ति समाहूता दिवौकसः ॥ ९ ॥

Segmented

जात-गृध्या-अभिपन्नाः च पाण्डवानाम् अनेकशः धर्म-आदयः भविष्यन्ति समाहूता दिवौकसः

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
गृध्या गृध्या pos=n,comp=y
अभिपन्नाः अभिपद् pos=va,g=m,c=1,n=p,f=part
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनेकशः अनेकशस् pos=i
धर्म धर्म pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
समाहूता समाह्वा pos=va,g=m,c=1,n=p,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p