Original

अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे ॥ ८ ॥

Segmented

अग्निः साचिव्य-कर्ता स्यात् खाण्डवे तत् कृतम् स्मरन् अर्जुनस्य अति भीमे ऽस्मिन् कुरु-पाण्डु-समागमे

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
साचिव्य साचिव्य pos=n,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
खाण्डवे खाण्डव pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अति अति pos=i
भीमे भीम pos=a,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
पाण्डु पाण्डु pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s