Original

आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते ।प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥ ६ ॥

Segmented

आत्मजेषु परम् स्नेहम् सर्व-भूतानि कुर्वते प्रियाणि च एषाम् कुर्वन्ति यथाशक्ति हितानि च

Analysis

Word Lemma Parse
आत्मजेषु आत्मज pos=n,g=m,c=7,n=p
परम् पर pos=n,g=m,c=2,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
यथाशक्ति यथाशक्ति pos=i
हितानि हित pos=a,g=n,c=2,n=p
pos=i